Original

वैशंपायन उवाच ।युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः ।शुशोच दुःखसंतप्तः स्मृत्वा कर्णं महारथम् ॥ १ ॥

Segmented

वैशंपायन उवाच युधिष्ठिरः तु धर्म-आत्मा शोक-व्याकुल-चेतनः शुशोच दुःख-संतप्तः स्मृत्वा कर्णम् महा-रथम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s
शुशोच शुच् pos=v,p=3,n=s,l=lit
दुःख दुःख pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
स्मृत्वा स्मृ pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s