Original

अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च ।पुत्रेषु च महाराज प्रणिदध्यात्समाहितः ॥ ९ ॥

Segmented

अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च पुत्रेषु च महा-राज प्रणिदध्यात् समाहितः

Analysis

Word Lemma Parse
अमात्येषु अमात्य pos=n,g=m,c=7,n=p
pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
मित्रेषु मित्र pos=n,g=m,c=7,n=p
त्रिविधेषु त्रिविध pos=a,g=m,c=7,n=p
pos=i
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रणिदध्यात् प्रणिधा pos=v,p=3,n=s,l=vidhilin
समाहितः समाहित pos=a,g=m,c=1,n=s