Original

प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन् ।पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासातपक्षमान् ॥ ८ ॥

Segmented

प्रणिधि च ततः कुर्यात् जड-अन्ध-बधिर-आकृति पुंसः परीक्षितान् प्राज्ञान् क्षुध्-पिपासा-आतप-क्षमान्

Analysis

Word Lemma Parse
प्रणिधि प्रणिधि pos=n,g=m,c=2,n=p
pos=i
ततः ततस् pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
जड जड pos=a,comp=y
अन्ध अन्ध pos=a,comp=y
बधिर बधिर pos=a,comp=y
आकृति आकृति pos=n,g=m,c=2,n=p
पुंसः पुंस् pos=n,g=m,c=2,n=p
परीक्षितान् परीक्ष् pos=va,g=m,c=2,n=p,f=part
प्राज्ञान् प्राज्ञ pos=a,g=m,c=2,n=p
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
आतप आतप pos=n,comp=y
क्षमान् क्षम pos=a,g=m,c=2,n=p