Original

किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि ।अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः ॥ ७१ ॥

Segmented

किम् तस्य तपसा राज्ञः किम् च तस्य अध्वरैः अपि अपालिताः प्रजा यस्य सर्वा धर्म-विनाकृत

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अध्वरैः अध्वर pos=n,g=m,c=3,n=p
अपि अपि pos=i
अपालिताः अपालित pos=a,g=f,c=1,n=p
प्रजा प्रजा pos=n,g=f,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
सर्वा सर्व pos=n,g=f,c=1,n=p
धर्म धर्म pos=n,comp=y
विनाकृत विनाकृत pos=a,g=f,c=1,n=p