Original

संस्थानेषु च सर्वेषु पुरेषु नगरस्य च ।मध्ये च नरशार्दूल तथा राजनिवेशने ॥ ७ ॥

Segmented

संस्थानेषु च सर्वेषु पुरेषु नगरस्य च मध्ये च नर-शार्दूल तथा राज-निवेशने

Analysis

Word Lemma Parse
संस्थानेषु संस्थान pos=n,g=n,c=7,n=p
pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
पुरेषु पुर pos=n,g=n,c=7,n=p
नगरस्य नगर pos=n,g=n,c=6,n=s
pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तथा तथा pos=i
राज राजन् pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s