Original

धर्मश्चार्थश्च कामश्च सेवितव्योऽथ कालतः ।धर्मेण हि महीपालश्चिरं पालयते महीम् ॥ ६८ ॥

Segmented

धर्मः च अर्थः च कामः च सेवितव्यो ऽथ कालतः धर्मेण हि महीपालः चिरम् पालयते महीम्

Analysis

Word Lemma Parse
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
कामः काम pos=n,g=m,c=1,n=s
pos=i
सेवितव्यो सेव् pos=va,g=m,c=1,n=s,f=krtya
ऽथ अथ pos=i
कालतः काल pos=n,g=m,c=5,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
हि हि pos=i
महीपालः महीपाल pos=n,g=m,c=1,n=s
चिरम् चिरम् pos=i
पालयते पालय् pos=v,p=3,n=s,l=lat
महीम् मही pos=n,g=f,c=2,n=s