Original

त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु ।क्षयः स्थानं च वृद्धिश्च त्रिवर्गमपरं तथा ॥ ६७ ॥

Segmented

त्रिवर्गः च अपि यः प्रोक्तः तम् इह एकमनाः शृणु क्षयः स्थानम् च वृद्धिः च त्रिवर्गम् अपरम् तथा

Analysis

Word Lemma Parse
त्रिवर्गः त्रिवर्ग pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
इह इह pos=i
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
क्षयः क्षय pos=n,g=m,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
pos=i
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
pos=i
त्रिवर्गम् त्रिवर्ग pos=n,g=m,c=2,n=s
अपरम् अपर pos=n,g=m,c=2,n=s
तथा तथा pos=i