Original

विगृह्यासनमित्येव यात्रां संपरिगृह्य च ।द्वैधीभावस्तथान्येषां संश्रयोऽथ परस्य च ॥ ६६ ॥

Segmented

विगृह्य आसनम् इति एव यात्राम् सम्परिगृह्य च द्वैधीभावः तथा अन्येषाम् संश्रयो ऽथ परस्य च

Analysis

Word Lemma Parse
विगृह्य विग्रह् pos=vi
आसनम् आसन pos=n,g=n,c=2,n=s
इति इति pos=i
एव एव pos=i
यात्राम् यात्रा pos=n,g=f,c=2,n=s
सम्परिगृह्य सम्परिग्रह् pos=vi
pos=i
द्वैधीभावः द्वैधीभाव pos=n,g=m,c=1,n=s
तथा तथा pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
संश्रयो संश्रय pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
परस्य पर pos=n,g=m,c=6,n=s
pos=i