Original

षाड्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर ।संधायासनमित्येव यात्रासंधानमेव च ॥ ६५ ॥

Segmented

षाड्गुण्यम् इति यत् प्रोक्तम् तत् निबोध युधिष्ठिर संधाय आसनम् इति एव यात्रा-संधानम् एव च

Analysis

Word Lemma Parse
षाड्गुण्यम् षाड्गुण्य pos=n,g=n,c=1,n=s
इति इति pos=i
यत् यद् pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
संधाय संधा pos=vi
आसनम् आसन pos=n,g=n,c=2,n=s
इति इति pos=i
एव एव pos=i
यात्रा यात्रा pos=n,comp=y
संधानम् संधान pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i