Original

षाड्गुण्यं च त्रिवर्गं च त्रिवर्गमपरं तथा ।यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीमिमाम् ॥ ६४ ॥

Segmented

षाड्गुण्यम् च त्रिवर्गम् च त्रिवर्गम् अपरम् तथा यो वेत्ति पुरुष-व्याघ्र स भुनक्ति महीम् इमाम्

Analysis

Word Lemma Parse
षाड्गुण्यम् षाड्गुण्य pos=n,g=n,c=2,n=s
pos=i
त्रिवर्गम् त्रिवर्ग pos=n,g=m,c=2,n=s
pos=i
त्रिवर्गम् त्रिवर्ग pos=n,g=m,c=2,n=s
अपरम् अपर pos=n,g=m,c=2,n=s
तथा तथा pos=i
यो यद् pos=n,g=m,c=1,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
भुनक्ति भुज् pos=v,p=3,n=s,l=lat
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s