Original

तथा जनपदश्चैव पुरं च कुरुनन्दन ।एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः ॥ ६३ ॥

Segmented

तथा जनपदः च एव पुरम् च कुरु-नन्दन एतत् सप्त-आत्मकम् राज्यम् परिपाल्यम् प्रयत्नतः

Analysis

Word Lemma Parse
तथा तथा pos=i
जनपदः जनपद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पुरम् पुर pos=n,g=n,c=1,n=s
pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सप्त सप्तन् pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
परिपाल्यम् परिपालय् pos=va,g=n,c=1,n=s,f=krtya
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s