Original

राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे ।आत्मामात्यश्च कोशश्च दण्डो मित्राणि चैव हि ॥ ६२ ॥

Segmented

राज्ञा सप्त एव रक्ष्याणि तानि च अपि निबोध मे आत्मा अमात्यः च कोशः च दण्डो मित्राणि च एव हि

Analysis

Word Lemma Parse
राज्ञा राजन् pos=n,g=m,c=3,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
एव एव pos=i
रक्ष्याणि रक्ष् pos=va,g=n,c=1,n=p,f=krtya
तानि तद् pos=n,g=n,c=2,n=p
pos=i
अपि अपि pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
कोशः कोश pos=n,g=m,c=1,n=s
pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
मित्राणि मित्र pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
हि हि pos=i