Original

निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन ।गतानृण्यो भवेद्राजा यथा शास्त्रेषु दर्शितम् ॥ ६१ ॥

Segmented

निर्वेदयित्वा तु परम् हत्वा वा कुरु-नन्दन गत-आनृण्यः भवेद् राजा यथा शास्त्रेषु दर्शितम्

Analysis

Word Lemma Parse
निर्वेदयित्वा निर्वेदय् pos=vi
तु तु pos=i
परम् पर pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
वा वा pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
गत गम् pos=va,comp=y,f=part
आनृण्यः आनृण्य pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
दर्शितम् दर्शय् pos=va,g=n,c=1,n=s,f=part