Original

कृते कर्मणि राजेन्द्र पूजयेद्धनसंचयैः ।मानेन च यथार्हेण सान्त्वेन विविधेन च ॥ ६० ॥

Segmented

कृते कर्मणि राज-इन्द्र पूजयेद् धन-संचयैः मानेन च यथार्हेण सान्त्वेन विविधेन च

Analysis

Word Lemma Parse
कृते कृ pos=va,g=n,c=7,n=s,f=part
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पूजयेद् पूजय् pos=v,p=3,n=s,l=vidhilin
धन धन pos=n,comp=y
संचयैः संचय pos=n,g=m,c=3,n=p
मानेन मान pos=n,g=m,c=3,n=s
pos=i
यथार्हेण यथार्ह pos=a,g=m,c=3,n=s
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
विविधेन विविध pos=a,g=n,c=3,n=s
pos=i