Original

न्यसेत गुल्मान्दुर्गेषु संधौ च कुरुनन्दन ।नगरोपवने चैव पुरोद्यानेषु चैव ह ॥ ६ ॥

Segmented

न्यसेत गुल्मान् दुर्गेषु संधौ च कुरु-नन्दन नगर-उपवने च एव पुर-उद्यानेषु च एव ह

Analysis

Word Lemma Parse
न्यसेत न्यस् pos=v,p=3,n=s,l=vidhilin
गुल्मान् गुल्म pos=n,g=m,c=2,n=p
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
संधौ संधि pos=n,g=m,c=7,n=s
pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
नगर नगर pos=n,comp=y
उपवने उपवन pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
पुर पुर pos=n,comp=y
उद्यानेषु उद्यान pos=n,g=n,c=7,n=p
pos=i
एव एव pos=i
pos=i