Original

यतः शङ्का भवेच्चापि भृत्यतो वापि मन्त्रितः ।पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान् ॥ ५९ ॥

Segmented

यतः शङ्का भवेत् च अपि भृत्यतो वा अपि मन्त्रितः पौरेभ्यो नृपतेः वा अपि स्व-अधीनान् कारयेत तान्

Analysis

Word Lemma Parse
यतः यतस् pos=i
शङ्का शङ्का pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
अपि अपि pos=i
भृत्यतो भृत्य pos=n,g=m,c=5,n=s
वा वा pos=i
अपि अपि pos=i
मन्त्रितः मन्त्रिन् pos=n,g=m,c=5,n=s
पौरेभ्यो पौर pos=n,g=m,c=5,n=p
नृपतेः नृपति pos=n,g=m,c=6,n=s
वा वा pos=i
अपि अपि pos=i
स्व स्व pos=a,comp=y
अधीनान् अधीन pos=a,g=m,c=2,n=p
कारयेत कारय् pos=v,p=3,n=s,l=vidhilin
तान् तद् pos=n,g=m,c=2,n=p