Original

आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम् ।संचयानेवमादीनां कारयेत नराधिपः ॥ ५६ ॥

Segmented

आयुधानाम् च सर्वेषाम् शक्ति-ऋष्टि-प्रास-वर्मन् संचयान् एवमादीनाम् कारयेत नराधिपः

Analysis

Word Lemma Parse
आयुधानाम् आयुध pos=n,g=n,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
प्रास प्रास pos=n,comp=y
वर्मन् वर्मन् pos=n,g=n,c=6,n=p
संचयान् संचय pos=n,g=m,c=2,n=p
एवमादीनाम् एवमादि pos=a,g=n,c=6,n=p
कारयेत कारय् pos=v,p=3,n=s,l=vidhilin
नराधिपः नराधिप pos=n,g=m,c=1,n=s