Original

अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम् ।यवसेन्धनदिग्धानां कारयेत च संचयान् ॥ ५५ ॥

Segmented

अङ्गार-कुश-मुञ्जानाम् पलाश-शर-पर्णिन् यवस-इन्धन-दिग्धानाम् कारयेत च संचयान्

Analysis

Word Lemma Parse
अङ्गार अङ्गार pos=n,comp=y
कुश कुश pos=n,comp=y
मुञ्जानाम् मुञ्ज pos=n,g=m,c=6,n=p
पलाश पलाश pos=n,comp=y
शर शर pos=n,comp=y
पर्णिन् पर्णिन् pos=n,g=m,c=6,n=p
यवस यवस pos=n,comp=y
इन्धन इन्धन pos=n,comp=y
दिग्धानाम् दिह् pos=va,g=m,c=6,n=p,f=part
कारयेत कारय् pos=v,p=3,n=s,l=vidhilin
pos=i
संचयान् संचय pos=n,g=m,c=2,n=p