Original

अथ संनिचयं कुर्याद्राजा परबलार्दितः ।तैलं मधु घृतं सस्यमौषधानि च सर्वशः ॥ ५४ ॥

Segmented

अथ संनिचयम् कुर्याद् राजा पर-बल-अर्दितः तैलम् मधु घृतम् सस्यम् औषधानि च सर्वशः

Analysis

Word Lemma Parse
अथ अथ pos=i
संनिचयम् संनिचय pos=n,g=m,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
बल बल pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
तैलम् तैल pos=n,g=n,c=1,n=s
मधु मधु pos=n,g=n,c=1,n=s
घृतम् घृत pos=n,g=n,c=1,n=s
सस्यम् सस्य pos=n,g=n,c=1,n=s
औषधानि औषध pos=n,g=n,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i