Original

परिखाश्चैव कौरव्य प्रतोलीः संकटानि च ।न जातु कश्चित्पश्येत्तु गुह्यमेतद्युधिष्ठिर ॥ ५३ ॥

Segmented

परिखाः च एव कौरव्य प्रतोलीः संकटानि च न जातु कश्चित् पश्येत् तु गुह्यम् एतद् युधिष्ठिर

Analysis

Word Lemma Parse
परिखाः परिखा pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
प्रतोलीः प्रतोली pos=n,g=f,c=2,n=p
संकटानि संकट pos=n,g=n,c=2,n=p
pos=i
pos=i
जातु जातु pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s