Original

भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः ।अश्वागारान्गजागारान्बलाधिकरणानि च ॥ ५२ ॥

Segmented

भाण्ड-आगार-आयुध-आगारान् धान्य-आगारान् च सर्वशः अश्व-अगारान् गज-अगारान् बल-अधिकरणानि च

Analysis

Word Lemma Parse
भाण्ड भाण्ड pos=n,comp=y
आगार आगार pos=n,comp=y
आयुध आयुध pos=n,comp=y
आगारान् आगार pos=n,g=m,c=2,n=p
धान्य धान्य pos=n,comp=y
आगारान् आगार pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
अश्व अश्व pos=n,comp=y
अगारान् अगार pos=n,g=m,c=2,n=p
गज गज pos=n,comp=y
अगारान् अगार pos=n,g=m,c=2,n=p
बल बल pos=n,comp=y
अधिकरणानि अधिकरण pos=n,g=n,c=2,n=p
pos=i