Original

एतावानात्मविजयः पञ्चवर्गविनिग्रहः ।जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरीन् ॥ ५ ॥

Segmented

एतावान् आत्म-विजयः पञ्चवर्ग-विनिग्रहः जित-इन्द्रियः नरपतिः बाधितुम् शक्नुयाद् अरीन्

Analysis

Word Lemma Parse
एतावान् एतावत् pos=a,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
विजयः विजय pos=n,g=m,c=1,n=s
पञ्चवर्ग पञ्चवर्ग pos=n,comp=y
विनिग्रहः विनिग्रह pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
नरपतिः नरपति pos=n,g=m,c=1,n=s
बाधितुम् बाध् pos=vi
शक्नुयाद् शक् pos=v,p=3,n=s,l=vidhilin
अरीन् अरि pos=n,g=m,c=2,n=p