Original

भिक्षुकांश्चाक्रिकांश्चैव क्षीबोन्मत्तान्कुशीलवान् ।बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि तेऽन्यथा ॥ ४९ ॥

Segmented

भिक्षुकान् चाक्रिकान् च एव क्षीब-उन्मत्तान् कुशीलवान् बाह्यान् कुर्यात् नर-श्रेष्ठ दोषाय स्युः हि ते ऽन्यथा

Analysis

Word Lemma Parse
भिक्षुकान् भिक्षुक pos=n,g=m,c=2,n=p
चाक्रिकान् चाक्रिक pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
क्षीब क्षीब pos=a,comp=y
उन्मत्तान् उन्मद् pos=va,g=m,c=2,n=p,f=part
कुशीलवान् कुशीलव pos=n,g=m,c=2,n=p
बाह्यान् बाह्य pos=a,g=m,c=2,n=p
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
दोषाय दोष pos=n,g=m,c=4,n=s
स्युः अस् pos=v,p=3,n=p,l=vidhilin
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽन्यथा अन्यथा pos=i