Original

महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत् ।प्रघोषयेदथैवं च रक्षणार्थं पुरस्य वै ॥ ४८ ॥

Segmented

महा-दण्डः च तस्य स्याद् यस्य अग्निः वै दिवा भवेत् प्रघोषयेद् अथ एवम् च रक्षण-अर्थम् पुरस्य वै

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
दण्डः दण्ड pos=n,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यस्य यद् pos=n,g=m,c=6,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
वै वै pos=i
दिवा दिवा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
प्रघोषयेद् प्रघोषय् pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i
एवम् एवम् pos=i
pos=i
रक्षण रक्षण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पुरस्य पुर pos=n,g=n,c=6,n=s
वै वै pos=i