Original

नक्तमेव च भक्तानि पाचयेत नराधिपः ।न दिवाग्निर्ज्वलेद्गेहे वर्जयित्वाग्निहोत्रिकम् ॥ ४६ ॥

Segmented

नक्तम् एव च भक्तानि पाचयेत नराधिपः न दिवा अग्निः ज्वलेद् गेहे वर्जयित्वा अग्निहोत्रिकम्

Analysis

Word Lemma Parse
नक्तम् नक्त pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
भक्तानि भक्त pos=n,g=n,c=2,n=p
पाचयेत पाचय् pos=v,p=3,n=s,l=vidhilin
नराधिपः नराधिप pos=n,g=m,c=1,n=s
pos=i
दिवा दिव् pos=n,g=,c=3,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
ज्वलेद् ज्वल् pos=v,p=3,n=s,l=vidhilin
गेहे गेह pos=n,g=n,c=7,n=s
वर्जयित्वा वर्जय् pos=vi
अग्निहोत्रिकम् अग्निहोत्रिक pos=a,g=m,c=2,n=s