Original

तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत् ।निर्हरेच्च तृणं मासे चैत्रे वह्निभयात्पुरः ॥ ४५ ॥

Segmented

तृण-छन्नानि वेश्मानि पङ्केन अपि प्रलेपयेत् निर्हरेत् च तृणम् मासे चैत्रे वह्नि-भयात् पुरः

Analysis

Word Lemma Parse
तृण तृण pos=n,comp=y
छन्नानि छद् pos=va,g=n,c=2,n=p,f=part
वेश्मानि वेश्मन् pos=n,g=n,c=2,n=p
पङ्केन पङ्क pos=n,g=m,c=3,n=s
अपि अपि pos=i
प्रलेपयेत् प्रलेपय् pos=v,p=3,n=s,l=vidhilin
निर्हरेत् निर्हृ pos=v,p=3,n=s,l=vidhilin
pos=i
तृणम् तृण pos=n,g=n,c=2,n=s
मासे मास pos=n,g=m,c=7,n=s
चैत्रे चैत्र pos=n,g=m,c=7,n=s
वह्नि वह्नि pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
पुरः पुरस् pos=i