Original

द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा ।आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् ॥ ४३ ॥

Segmented

द्वारेषु च गुरु एव यन्त्राणि स्थापयेत् सदा आरोपयेत् शतघ्नी च स्वाधीनानि च कारयेत्

Analysis

Word Lemma Parse
द्वारेषु द्वार pos=n,g=n,c=7,n=p
pos=i
गुरु गुरु pos=a,g=n,c=2,n=p
एव एव pos=i
यन्त्राणि यन्त्र pos=n,g=n,c=2,n=p
स्थापयेत् स्थापय् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
आरोपयेत् आरोपय् pos=v,p=3,n=s,l=vidhilin
शतघ्नी शतघ्नी pos=n,g=f,c=2,n=p
pos=i
स्वाधीनानि स्वाधीन pos=a,g=n,c=2,n=p
pos=i
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin