Original

कडङ्गद्वारकाणि स्युरुच्छ्वासार्थे पुरस्य ह ।तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् ॥ ४२ ॥

Segmented

कडङ्ग-द्वारकानि स्युः उच्छ्वास-अर्थे पुरस्य ह तेषाम् च द्वार-वत् गुप्तिः कार्या सर्व-आत्मना भवेत्

Analysis

Word Lemma Parse
कडङ्ग कडङ्ग pos=n,comp=y
द्वारकानि द्वारक pos=n,g=n,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
उच्छ्वास उच्छ्वास pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पुरस्य पुर pos=n,g=n,c=6,n=s
pos=i
तेषाम् तद् pos=n,g=n,c=6,n=p
pos=i
द्वार द्वार pos=n,comp=y
वत् वत् pos=i
गुप्तिः गुप्ति pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin