Original

प्रकण्ठीः कारयेत्सम्यगाकाशजननीस्तथा ।आपूरयेच्च परिखाः स्थाणुनक्रझषाकुलाः ॥ ४१ ॥

Segmented

प्रकण्ठीः कारयेत् सम्यग् आकाश-जननाः तथा आपूरयेत् च परिखाः स्थाणु-नक्र-झष-आकुलाः

Analysis

Word Lemma Parse
प्रकण्ठीः प्रकण्ठ pos=a,g=f,c=2,n=p
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin
सम्यग् सम्यक् pos=i
आकाश आकाश pos=n,comp=y
जननाः जनन pos=a,g=f,c=2,n=p
तथा तथा pos=i
आपूरयेत् आपूरय् pos=v,p=3,n=s,l=vidhilin
pos=i
परिखाः परिखा pos=n,g=f,c=2,n=p
स्थाणु स्थाणु pos=n,comp=y
नक्र नक्र pos=n,comp=y
झष झष pos=n,comp=y
आकुलाः आकुल pos=a,g=f,c=2,n=p