Original

प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत्तथा ।चैत्यानां सर्वथा वर्ज्यमपि पत्रस्य पातनम् ॥ ४० ॥

Segmented

प्रवृद्धानाम् च वृक्षाणाम् शाखाः प्रच्छेदयेत् तथा चैत्यानाम् सर्वथा वर्ज्यम् अपि पत्रस्य पातनम्

Analysis

Word Lemma Parse
प्रवृद्धानाम् प्रवृध् pos=va,g=m,c=6,n=p,f=part
pos=i
वृक्षाणाम् वृक्ष pos=n,g=m,c=6,n=p
शाखाः शाखा pos=n,g=f,c=2,n=p
प्रच्छेदयेत् प्रच्छेदय् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
चैत्यानाम् चैत्य pos=n,g=m,c=6,n=p
सर्वथा सर्वथा pos=i
वर्ज्यम् वर्जय् pos=va,g=n,c=1,n=s,f=krtya
अपि अपि pos=i
पत्रस्य पत्त्र pos=n,g=n,c=6,n=s
पातनम् पातन pos=n,g=n,c=1,n=s