Original

आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः ।अजितात्मा नरपतिर्विजयेत कथं रिपून् ॥ ४ ॥

Segmented

आत्मा जेयः सदा राज्ञा ततो जि च शत्रवः अजित-आत्मा नरपतिः विजयेत कथम् रिपून्

Analysis

Word Lemma Parse
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जेयः जि pos=va,g=m,c=1,n=s,f=krtya
सदा सदा pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
ततो ततस् pos=i
जि जि pos=va,g=m,c=1,n=p,f=krtya
pos=i
शत्रवः शत्रु pos=n,g=m,c=1,n=p
अजित अजित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नरपतिः नरपति pos=n,g=m,c=1,n=s
विजयेत विजि pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
रिपून् रिपु pos=n,g=m,c=2,n=p