Original

दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् ।सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत् ॥ ३९ ॥

Segmented

दुर्गाणाम् च अभितस् राजा मूल-छेदम् प्रकारयेत् सर्वेषाम् क्षुद्र-वृक्षाणाम् चैत्य-वृक्षान् विवर्जयेत्

Analysis

Word Lemma Parse
दुर्गाणाम् दुर्ग pos=n,g=n,c=6,n=p
pos=i
अभितस् अभितस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
मूल मूल pos=n,comp=y
छेदम् छेद pos=n,g=m,c=2,n=s
प्रकारयेत् प्रकारय् pos=v,p=3,n=s,l=vidhilin
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
क्षुद्र क्षुद्र pos=a,comp=y
वृक्षाणाम् वृक्ष pos=n,g=m,c=6,n=p
चैत्य चैत्य pos=n,comp=y
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
विवर्जयेत् विवर्जय् pos=v,p=3,n=s,l=vidhilin