Original

तदात्वेनायतीभिश्च विवदन्भूम्यनन्तरम् ।प्रतीघातः परस्याजौ मित्रकालेऽप्युपस्थिते ॥ ३८ ॥

Segmented

तदात्वेन ए च विवदन् भूम्यनन्तरम् प्रतीघातः परस्य आजौ मित्र-काले अपि उपस्थिते

Analysis

Word Lemma Parse
तदात्वेन तदात्व pos=n,g=n,c=3,n=s
pos=va,g=f,c=3,n=p,f=part
pos=i
विवदन् विवद् pos=va,g=m,c=1,n=s,f=part
भूम्यनन्तरम् भूम्यनन्तर pos=n,g=m,c=2,n=s
प्रतीघातः प्रतीघात pos=n,g=m,c=1,n=s
परस्य पर pos=n,g=m,c=6,n=s
आजौ आजि pos=n,g=m,c=7,n=s
मित्र मित्र pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
अपि अपि pos=i
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part