Original

नदीषु मार्गेषु सदा संक्रमानवसादयेत् ।जलं निस्रावयेत्सर्वमनिस्राव्यं च दूषयेत् ॥ ३७ ॥

Segmented

नदीषु मार्गेषु सदा संक्रमान् अवसादयेत् जलम् निस्रावयेत् सर्वम् अनिस्राव्यम् च दूषयेत्

Analysis

Word Lemma Parse
नदीषु नदी pos=n,g=f,c=7,n=p
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
सदा सदा pos=i
संक्रमान् संक्रम pos=n,g=m,c=2,n=p
अवसादयेत् अवसादय् pos=v,p=3,n=s,l=vidhilin
जलम् जल pos=n,g=n,c=2,n=s
निस्रावयेत् निस्रावय् pos=v,p=3,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=2,n=s
अनिस्राव्यम् अनिस्राव्य pos=a,g=n,c=2,n=s
pos=i
दूषयेत् दूषय् pos=v,p=3,n=s,l=vidhilin