Original

क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान् ।विनाशयेद्वा सर्वस्वं बलेनाथ स्वकेन वै ॥ ३६ ॥

Segmented

क्षेत्र-स्थेषु च सस्येषु शत्रोः उपजपेत् नरान् विनाशयेद् वा सर्व-स्वम् बलेन अथ स्वकेन वै

Analysis

Word Lemma Parse
क्षेत्र क्षेत्र pos=n,comp=y
स्थेषु स्थ pos=a,g=n,c=7,n=p
pos=i
सस्येषु सस्य pos=n,g=n,c=7,n=p
शत्रोः शत्रु pos=n,g=m,c=6,n=s
उपजपेत् उपजप् pos=v,p=3,n=s,l=vidhilin
नरान् नर pos=n,g=m,c=2,n=p
विनाशयेद् विनाशय् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
सर्व सर्व pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
बलेन बल pos=n,g=n,c=3,n=s
अथ अथ pos=i
स्वकेन स्वक pos=a,g=n,c=3,n=s
वै वै pos=i