Original

सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः ।असंभवे प्रवेशस्य दाहयेदग्निना भृशम् ॥ ३५ ॥

Segmented

सस्य-अभिहारम् कुर्यात् च स्वयम् एव नराधिपः असंभवे प्रवेशस्य दाहयेद् अग्निना भृशम्

Analysis

Word Lemma Parse
सस्य सस्य pos=n,comp=y
अभिहारम् अभिहार pos=n,g=m,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
स्वयम् स्वयम् pos=i
एव एव pos=i
नराधिपः नराधिप pos=n,g=m,c=1,n=s
असंभवे असंभव pos=n,g=m,c=7,n=s
प्रवेशस्य प्रवेश pos=n,g=m,c=6,n=s
दाहयेद् दाहय् pos=v,p=3,n=s,l=vidhilin
अग्निना अग्नि pos=n,g=m,c=3,n=s
भृशम् भृशम् pos=i