Original

ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत् ।धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः ॥ ३४ ॥

Segmented

ये गुप्ताः च एव दुर्गाः च देशाः तेषु प्रवेशयेत् धनिनो बल-मुख्यान् च सान्त्वयित्वा पुनः पुनः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
गुप्ताः गुप् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
दुर्गाः दुर्ग pos=a,g=m,c=1,n=p
pos=i
देशाः देश pos=n,g=m,c=1,n=p
तेषु तद् pos=n,g=m,c=7,n=p
प्रवेशयेत् प्रवेशय् pos=v,p=3,n=s,l=vidhilin
धनिनो धनिन् pos=a,g=m,c=2,n=p
बल बल pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
pos=i
सान्त्वयित्वा सान्त्वय् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i