Original

घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि ।प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि ॥ ३३ ॥

Segmented

घोषान् न्यसेत मार्गेषु ग्रामान् उत्थापयेद् अपि प्रवेशयेत् च तान् सर्वाञ् शाखानगरकेषु अपि

Analysis

Word Lemma Parse
घोषान् घोष pos=n,g=m,c=2,n=p
न्यसेत न्यस् pos=v,p=3,n=s,l=vidhilin
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
उत्थापयेद् उत्थापय् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
प्रवेशयेत् प्रवेशय् pos=v,p=3,n=s,l=vidhilin
pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शाखानगरकेषु शाखानगरक pos=n,g=n,c=7,n=p
अपि अपि pos=i