Original

यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा ।त्रिधा त्वाक्रन्द्य मित्राणि विधानमुपकल्पयेत् ॥ ३२ ॥

Segmented

यदा तु पीडितो राजा भवेद् राज्ञा बलीयसा त्रिधा तु आक्रन्द्य मित्राणि विधानम् उपकल्पयेत्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
पीडितो पीडय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राज्ञा राजन् pos=n,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
त्रिधा त्रिधा pos=i
तु तु pos=i
आक्रन्द्य आक्रन्द् pos=vi
मित्राणि मित्र pos=n,g=n,c=2,n=p
विधानम् विधान pos=n,g=n,c=2,n=s
उपकल्पयेत् उपकल्पय् pos=v,p=3,n=s,l=vidhilin