Original

एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः ।क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः ॥ ३१ ॥

Segmented

एते गुणाः समस्ताः स्युः नृपस्य सततम् स्थिराः क्रिया-लोपे तु नृपतेः कुतः स्वर्गः कुतो यशः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
समस्ताः समस्त pos=a,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
नृपस्य नृप pos=n,g=m,c=6,n=s
सततम् सततम् pos=i
स्थिराः स्थिर pos=a,g=m,c=1,n=p
क्रिया क्रिया pos=n,comp=y
लोपे लोप pos=n,g=m,c=7,n=s
तु तु pos=i
नृपतेः नृपति pos=n,g=m,c=6,n=s
कुतः कुतस् pos=i
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
कुतो कुतस् pos=i
यशः यशस् pos=n,g=n,c=1,n=s