Original

वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत् ।दानशीलश्च सततं यज्ञशीलश्च भारत ॥ ३० ॥

Segmented

वेद-वेदाङ्ग-विद् प्राज्ञः सु तपस्वी नृपो भवेत् दान-शीलः च सततम् यज्ञ-शीलः च भारत

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सु सु pos=i
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
नृपो नृप pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
दान दान pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
pos=i
सततम् सततम् pos=i
यज्ञ यज्ञ pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s