Original

सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात् ।नृपस्य सततं दण्डः सम्यग्धर्मे प्रशस्यते ॥ २९ ॥

Segmented

सम्यग् दण्ड-धरः नित्यम् राजा धर्मम् अवाप्नुयात् नृपस्य सततम् दण्डः सम्यग् धर्मे प्रशस्यते

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
दण्ड दण्ड pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
नृपस्य नृप pos=n,g=m,c=6,n=s
सततम् सततम् pos=i
दण्डः दण्ड pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat