Original

आकरे लवणे शुल्के तरे नागवने तथा ।न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् ॥ २८ ॥

Segmented

आकरे लवणे शुल्के तरे नाग-वने तथा न्यसेद् अमात्यान् नृपतिः सु आप्तान् वा पुरुषान् हितान्

Analysis

Word Lemma Parse
आकरे आकर pos=n,g=m,c=7,n=s
लवणे लवण pos=n,g=n,c=7,n=s
शुल्के शुल्क pos=n,g=n,c=7,n=s
तरे तर pos=n,g=m,c=7,n=s
नाग नाग pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
तथा तथा pos=i
न्यसेद् न्यस् pos=v,p=3,n=s,l=vidhilin
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
नृपतिः नृपति pos=n,g=m,c=1,n=s
सु सु pos=i
आप्तान् आप्त pos=a,g=m,c=2,n=p
वा वा pos=i
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
हितान् हित pos=a,g=m,c=2,n=p