Original

सुतं च स्थापयेद्राजा प्राज्ञं सर्वार्थदर्शिनम् ।व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम् ॥ २७ ॥

Segmented

सुतम् च स्थापयेद् राजा प्राज्ञम् सर्व-अर्थ-दर्शिनम् व्यवहारेषु सततम् तत्र राज्यम् व्यवस्थितम्

Analysis

Word Lemma Parse
सुतम् सुत pos=n,g=m,c=2,n=s
pos=i
स्थापयेद् स्थापय् pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिनम् दर्शिन् pos=a,g=m,c=2,n=s
व्यवहारेषु व्यवहार pos=n,g=m,c=7,n=p
सततम् सततम् pos=i
तत्र तत्र pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
व्यवस्थितम् व्यवस्था pos=va,g=n,c=1,n=s,f=part