Original

यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः ।भक्तिश्चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते ॥ २६ ॥

Segmented

यथा पुत्राः तथा पौरा द्रष्टव्याः ते न संशयः भक्तिः च एषाम् प्रकर्तव्या व्यवहारे प्रदर्शिते

Analysis

Word Lemma Parse
यथा यथा pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
पौरा पौर pos=n,g=m,c=1,n=p
द्रष्टव्याः दृश् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
प्रकर्तव्या प्रकृ pos=va,g=f,c=1,n=s,f=krtya
व्यवहारे व्यवहार pos=n,g=m,c=7,n=s
प्रदर्शिते प्रदर्शय् pos=va,g=m,c=7,n=s,f=part