Original

दशधर्मगतेभ्यो यद्वसु बह्वल्पमेव च ।तन्नाददीत सहसा पौराणां रक्षणाय वै ॥ २५ ॥

Segmented

दश-धर्म-गतेभ्यः यद् वसु बहु-अल्पम् एव च तत् न आददीत सहसा पौराणाम् रक्षणाय वै

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
गतेभ्यः गम् pos=va,g=m,c=5,n=p,f=part
यद् यद् pos=n,g=n,c=1,n=s
वसु वसु pos=n,g=n,c=1,n=s
बहु बहु pos=a,comp=y
अल्पम् अल्प pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
आददीत आदा pos=v,p=3,n=s,l=vidhilin
सहसा सहस् pos=n,g=n,c=3,n=s
पौराणाम् पौर pos=n,g=m,c=6,n=p
रक्षणाय रक्षण pos=n,g=n,c=4,n=s
वै वै pos=i