Original

आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन ।षड्भागममितप्रज्ञस्तासामेवाभिगुप्तये ॥ २४ ॥

Segmented

आददीत बलिम् च एव प्रजाभ्यः कुरु-नन्दन षः-भागम् अमित-प्रज्ञः तासाम् एव अभिगुप्त्यै

Analysis

Word Lemma Parse
आददीत आदा pos=v,p=3,n=s,l=vidhilin
बलिम् बलि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
प्रजाभ्यः प्रजा pos=n,g=f,c=5,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
षः षष् pos=n,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
एव एव pos=i
अभिगुप्त्यै अभिगुप्ति pos=n,g=f,c=4,n=s