Original

राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्छनैः ।अमात्यवल्लभानां च विवादांस्तस्य कारयेत् ।वर्जनीयं सदा युद्धं राज्यकामेन धीमता ॥ २२ ॥

Segmented

राष्ट्रम् च पीडयेत् तस्य शस्त्र-अग्नि-विष-मूर्छनैः अमात्य-वल्लभानाम् च विवादान् तस्य कारयेत् वर्जनीयम् सदा युद्धम् राज्य-कामेन धीमता

Analysis

Word Lemma Parse
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
pos=i
पीडयेत् पीडय् pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
शस्त्र शस्त्र pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
विष विष pos=n,comp=y
मूर्छनैः मूर्छन pos=n,g=n,c=3,n=p
अमात्य अमात्य pos=n,comp=y
वल्लभानाम् वल्लभ pos=a,g=m,c=6,n=p
pos=i
विवादान् विवाद pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin
वर्जनीयम् वर्जय् pos=va,g=n,c=1,n=s,f=krtya
सदा सदा pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
राज्य राज्य pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s