Original

न च वश्यो भवेदस्य नृपो यद्यपि वीर्यवान् ।हीनश्च बलवीर्याभ्यां कर्शयंस्तं परावसेत् ॥ २१ ॥

Segmented

न च वश्यो भवेद् अस्य नृपो यदि अपि वीर्यवान् हीनः च बल-वीर्याभ्याम् कर्शय् तम् परावसेत्

Analysis

Word Lemma Parse
pos=i
pos=i
वश्यो वश्य pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अस्य इदम् pos=n,g=m,c=6,n=s
नृपो नृप pos=n,g=m,c=1,n=s
यदि यदि pos=i
अपि अपि pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
हीनः हा pos=va,g=m,c=1,n=s,f=part
pos=i
बल बल pos=n,comp=y
वीर्याभ्याम् वीर्य pos=n,g=n,c=3,n=d
कर्शय् कर्शय् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
परावसेत् परावस् pos=v,p=3,n=s,l=vidhilin