Original

यात्रामाज्ञापयेद्वीरः कल्यपुष्टबलः सुखी ।पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा ॥ २० ॥

Segmented

यात्राम् आज्ञापयेद् वीरः कल्य-पुः-बलः सुखी पूर्वम् कृत्वा विधानम् च यात्रायाम् नगरे तथा

Analysis

Word Lemma Parse
यात्राम् यात्रा pos=n,g=f,c=2,n=s
आज्ञापयेद् आज्ञापय् pos=v,p=3,n=s,l=vidhilin
वीरः वीर pos=n,g=m,c=1,n=s
कल्य कल्य pos=a,comp=y
पुः पुष् pos=va,comp=y,f=part
बलः बल pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
कृत्वा कृ pos=vi
विधानम् विधान pos=n,g=n,c=2,n=s
pos=i
यात्रायाम् यात्रा pos=n,g=f,c=7,n=s
नगरे नगर pos=n,g=n,c=7,n=s
तथा तथा pos=i